Declension table of ?āvanatīya

Deva

MasculineSingularDualPlural
Nominativeāvanatīyaḥ āvanatīyau āvanatīyāḥ
Vocativeāvanatīya āvanatīyau āvanatīyāḥ
Accusativeāvanatīyam āvanatīyau āvanatīyān
Instrumentalāvanatīyena āvanatīyābhyām āvanatīyaiḥ āvanatīyebhiḥ
Dativeāvanatīyāya āvanatīyābhyām āvanatīyebhyaḥ
Ablativeāvanatīyāt āvanatīyābhyām āvanatīyebhyaḥ
Genitiveāvanatīyasya āvanatīyayoḥ āvanatīyānām
Locativeāvanatīye āvanatīyayoḥ āvanatīyeṣu

Compound āvanatīya -

Adverb -āvanatīyam -āvanatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria