सुबन्तावली ?आवल्गुजा

Roma

स्त्रीएकद्विबहु
प्रथमाआवल्गुजा आवल्गुजे आवल्गुजाः
सम्बोधनम्आवल्गुजे आवल्गुजे आवल्गुजाः
द्वितीयाआवल्गुजाम् आवल्गुजे आवल्गुजाः
तृतीयाआवल्गुजया आवल्गुजाभ्याम् आवल्गुजाभिः
चतुर्थीआवल्गुजायै आवल्गुजाभ्याम् आवल्गुजाभ्यः
पञ्चमीआवल्गुजायाः आवल्गुजाभ्याम् आवल्गुजाभ्यः
षष्ठीआवल्गुजायाः आवल्गुजयोः आवल्गुजानाम्
सप्तमीआवल्गुजायाम् आवल्गुजयोः आवल्गुजासु

अव्यय ॰आवल्गुजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria