सुबन्तावली ?आवल्गुज

Roma

पुमान्एकद्विबहु
प्रथमाआवल्गुजः आवल्गुजौ आवल्गुजाः
सम्बोधनम्आवल्गुज आवल्गुजौ आवल्गुजाः
द्वितीयाआवल्गुजम् आवल्गुजौ आवल्गुजान्
तृतीयाआवल्गुजेन आवल्गुजाभ्याम् आवल्गुजैः आवल्गुजेभिः
चतुर्थीआवल्गुजाय आवल्गुजाभ्याम् आवल्गुजेभ्यः
पञ्चमीआवल्गुजात् आवल्गुजाभ्याम् आवल्गुजेभ्यः
षष्ठीआवल्गुजस्य आवल्गुजयोः आवल्गुजानाम्
सप्तमीआवल्गुजे आवल्गुजयोः आवल्गुजेषु

समास आवल्गुज

अव्यय ॰आवल्गुजम् ॰आवल्गुजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria