सुबन्तावली ?आवहमाना

Roma

स्त्रीएकद्विबहु
प्रथमाआवहमाना आवहमाने आवहमानाः
सम्बोधनम्आवहमाने आवहमाने आवहमानाः
द्वितीयाआवहमानाम् आवहमाने आवहमानाः
तृतीयाआवहमानया आवहमानाभ्याम् आवहमानाभिः
चतुर्थीआवहमानायै आवहमानाभ्याम् आवहमानाभ्यः
पञ्चमीआवहमानायाः आवहमानाभ्याम् आवहमानाभ्यः
षष्ठीआवहमानायाः आवहमानयोः आवहमानानाम्
सप्तमीआवहमानायाम् आवहमानयोः आवहमानासु

अव्यय ॰आवहमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria