Declension table of ?āvadānika

Deva

NeuterSingularDualPlural
Nominativeāvadānikam āvadānike āvadānikāni
Vocativeāvadānika āvadānike āvadānikāni
Accusativeāvadānikam āvadānike āvadānikāni
Instrumentalāvadānikena āvadānikābhyām āvadānikaiḥ
Dativeāvadānikāya āvadānikābhyām āvadānikebhyaḥ
Ablativeāvadānikāt āvadānikābhyām āvadānikebhyaḥ
Genitiveāvadānikasya āvadānikayoḥ āvadānikānām
Locativeāvadānike āvadānikayoḥ āvadānikeṣu

Compound āvadānika -

Adverb -āvadānikam -āvadānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria