Declension table of ?āvāpika

Deva

NeuterSingularDualPlural
Nominativeāvāpikam āvāpike āvāpikāni
Vocativeāvāpika āvāpike āvāpikāni
Accusativeāvāpikam āvāpike āvāpikāni
Instrumentalāvāpikena āvāpikābhyām āvāpikaiḥ
Dativeāvāpikāya āvāpikābhyām āvāpikebhyaḥ
Ablativeāvāpikāt āvāpikābhyām āvāpikebhyaḥ
Genitiveāvāpikasya āvāpikayoḥ āvāpikānām
Locativeāvāpike āvāpikayoḥ āvāpikeṣu

Compound āvāpika -

Adverb -āvāpikam -āvāpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria