Declension table of ?āvṛttā

Deva

FeminineSingularDualPlural
Nominativeāvṛttā āvṛtte āvṛttāḥ
Vocativeāvṛtte āvṛtte āvṛttāḥ
Accusativeāvṛttām āvṛtte āvṛttāḥ
Instrumentalāvṛttayā āvṛttābhyām āvṛttābhiḥ
Dativeāvṛttāyai āvṛttābhyām āvṛttābhyaḥ
Ablativeāvṛttāyāḥ āvṛttābhyām āvṛttābhyaḥ
Genitiveāvṛttāyāḥ āvṛttayoḥ āvṛttānām
Locativeāvṛttāyām āvṛttayoḥ āvṛttāsu

Adverb -āvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria