Declension table of ?āvṛtā

Deva

FeminineSingularDualPlural
Nominativeāvṛtā āvṛte āvṛtāḥ
Vocativeāvṛte āvṛte āvṛtāḥ
Accusativeāvṛtām āvṛte āvṛtāḥ
Instrumentalāvṛtayā āvṛtābhyām āvṛtābhiḥ
Dativeāvṛtāyai āvṛtābhyām āvṛtābhyaḥ
Ablativeāvṛtāyāḥ āvṛtābhyām āvṛtābhyaḥ
Genitiveāvṛtāyāḥ āvṛtayoḥ āvṛtānām
Locativeāvṛtāyām āvṛtayoḥ āvṛtāsu

Adverb -āvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria