Declension table of ?āvṛdhā

Deva

FeminineSingularDualPlural
Nominativeāvṛdhā āvṛdhe āvṛdhāḥ
Vocativeāvṛdhe āvṛdhe āvṛdhāḥ
Accusativeāvṛdhām āvṛdhe āvṛdhāḥ
Instrumentalāvṛdhayā āvṛdhābhyām āvṛdhābhiḥ
Dativeāvṛdhāyai āvṛdhābhyām āvṛdhābhyaḥ
Ablativeāvṛdhāyāḥ āvṛdhābhyām āvṛdhābhyaḥ
Genitiveāvṛdhāyāḥ āvṛdhayoḥ āvṛdhānām
Locativeāvṛdhāyām āvṛdhayoḥ āvṛdhāsu

Adverb -āvṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria