सुबन्तावली ?आत्तवचस्

Roma

पुमान्एकद्विबहु
प्रथमाआत्तवचाः आत्तवचसौ आत्तवचसः
सम्बोधनम्आत्तवचः आत्तवचसौ आत्तवचसः
द्वितीयाआत्तवचसम् आत्तवचसौ आत्तवचसः
तृतीयाआत्तवचसा आत्तवचोभ्याम् आत्तवचोभिः
चतुर्थीआत्तवचसे आत्तवचोभ्याम् आत्तवचोभ्यः
पञ्चमीआत्तवचसः आत्तवचोभ्याम् आत्तवचोभ्यः
षष्ठीआत्तवचसः आत्तवचसोः आत्तवचसाम्
सप्तमीआत्तवचसि आत्तवचसोः आत्तवचःसु

समास आत्तवचस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria