सुबन्तावली ?आत्तसोमपीथीय

Roma

पुमान्एकद्विबहु
प्रथमाआत्तसोमपीथीयः आत्तसोमपीथीयौ आत्तसोमपीथीयाः
सम्बोधनम्आत्तसोमपीथीय आत्तसोमपीथीयौ आत्तसोमपीथीयाः
द्वितीयाआत्तसोमपीथीयम् आत्तसोमपीथीयौ आत्तसोमपीथीयान्
तृतीयाआत्तसोमपीथीयेन आत्तसोमपीथीयाभ्याम् आत्तसोमपीथीयैः आत्तसोमपीथीयेभिः
चतुर्थीआत्तसोमपीथीयाय आत्तसोमपीथीयाभ्याम् आत्तसोमपीथीयेभ्यः
पञ्चमीआत्तसोमपीथीयात् आत्तसोमपीथीयाभ्याम् आत्तसोमपीथीयेभ्यः
षष्ठीआत्तसोमपीथीयस्य आत्तसोमपीथीययोः आत्तसोमपीथीयानाम्
सप्तमीआत्तसोमपीथीये आत्तसोमपीथीययोः आत्तसोमपीथीयेषु

समास आत्तसोमपीथीय

अव्यय ॰आत्तसोमपीथीयम् ॰आत्तसोमपीथीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria