Declension table of ?āttamanas

Deva

MasculineSingularDualPlural
Nominativeāttamanāḥ āttamanasau āttamanasaḥ
Vocativeāttamanaḥ āttamanasau āttamanasaḥ
Accusativeāttamanasam āttamanasau āttamanasaḥ
Instrumentalāttamanasā āttamanobhyām āttamanobhiḥ
Dativeāttamanase āttamanobhyām āttamanobhyaḥ
Ablativeāttamanasaḥ āttamanobhyām āttamanobhyaḥ
Genitiveāttamanasaḥ āttamanasoḥ āttamanasām
Locativeāttamanasi āttamanasoḥ āttamanaḥsu

Compound āttamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria