Declension table of ?āttā

Deva

FeminineSingularDualPlural
Nominativeāttā ātte āttāḥ
Vocativeātte ātte āttāḥ
Accusativeāttām ātte āttāḥ
Instrumentalāttayā āttābhyām āttābhiḥ
Dativeāttāyai āttābhyām āttābhyaḥ
Ablativeāttāyāḥ āttābhyām āttābhyaḥ
Genitiveāttāyāḥ āttayoḥ āttānām
Locativeāttāyām āttayoḥ āttāsu

Adverb -āttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria