Declension table of ātmaślāghinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmaślāghī | ātmaślāghinau | ātmaślāghinaḥ |
Vocative | ātmaślāghin | ātmaślāghinau | ātmaślāghinaḥ |
Accusative | ātmaślāghinam | ātmaślāghinau | ātmaślāghinaḥ |
Instrumental | ātmaślāghinā | ātmaślāghibhyām | ātmaślāghibhiḥ |
Dative | ātmaślāghine | ātmaślāghibhyām | ātmaślāghibhyaḥ |
Ablative | ātmaślāghinaḥ | ātmaślāghibhyām | ātmaślāghibhyaḥ |
Genitive | ātmaślāghinaḥ | ātmaślāghinoḥ | ātmaślāghinām |
Locative | ātmaślāghini | ātmaślāghinoḥ | ātmaślāghiṣu |