Declension table of ātmaveditā

Deva

FeminineSingularDualPlural
Nominativeātmaveditā ātmavedite ātmaveditāḥ
Vocativeātmavedite ātmavedite ātmaveditāḥ
Accusativeātmaveditām ātmavedite ātmaveditāḥ
Instrumentalātmaveditayā ātmaveditābhyām ātmaveditābhiḥ
Dativeātmaveditāyai ātmaveditābhyām ātmaveditābhyaḥ
Ablativeātmaveditāyāḥ ātmaveditābhyām ātmaveditābhyaḥ
Genitiveātmaveditāyāḥ ātmaveditayoḥ ātmaveditānām
Locativeātmaveditāyām ātmaveditayoḥ ātmaveditāsu

Adverb -ātmaveditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria