Declension table of ?ātmavaśa

Deva

MasculineSingularDualPlural
Nominativeātmavaśaḥ ātmavaśau ātmavaśāḥ
Vocativeātmavaśa ātmavaśau ātmavaśāḥ
Accusativeātmavaśam ātmavaśau ātmavaśān
Instrumentalātmavaśena ātmavaśābhyām ātmavaśaiḥ ātmavaśebhiḥ
Dativeātmavaśāya ātmavaśābhyām ātmavaśebhyaḥ
Ablativeātmavaśāt ātmavaśābhyām ātmavaśebhyaḥ
Genitiveātmavaśasya ātmavaśayoḥ ātmavaśānām
Locativeātmavaśe ātmavaśayoḥ ātmavaśeṣu

Compound ātmavaśa -

Adverb -ātmavaśam -ātmavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria