Declension table of ?ātmavṛtti

Deva

FeminineSingularDualPlural
Nominativeātmavṛttiḥ ātmavṛttī ātmavṛttayaḥ
Vocativeātmavṛtte ātmavṛttī ātmavṛttayaḥ
Accusativeātmavṛttim ātmavṛttī ātmavṛttīḥ
Instrumentalātmavṛttyā ātmavṛttibhyām ātmavṛttibhiḥ
Dativeātmavṛttyai ātmavṛttaye ātmavṛttibhyām ātmavṛttibhyaḥ
Ablativeātmavṛttyāḥ ātmavṛtteḥ ātmavṛttibhyām ātmavṛttibhyaḥ
Genitiveātmavṛttyāḥ ātmavṛtteḥ ātmavṛttyoḥ ātmavṛttīnām
Locativeātmavṛttyām ātmavṛttau ātmavṛttyoḥ ātmavṛttiṣu

Compound ātmavṛtti -

Adverb -ātmavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria