Declension table of ātmasandeha

Deva

MasculineSingularDualPlural
Nominativeātmasandehaḥ ātmasandehau ātmasandehāḥ
Vocativeātmasandeha ātmasandehau ātmasandehāḥ
Accusativeātmasandeham ātmasandehau ātmasandehān
Instrumentalātmasandehena ātmasandehābhyām ātmasandehaiḥ ātmasandehebhiḥ
Dativeātmasandehāya ātmasandehābhyām ātmasandehebhyaḥ
Ablativeātmasandehāt ātmasandehābhyām ātmasandehebhyaḥ
Genitiveātmasandehasya ātmasandehayoḥ ātmasandehānām
Locativeātmasandehe ātmasandehayoḥ ātmasandeheṣu

Compound ātmasandeha -

Adverb -ātmasandeham -ātmasandehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria