Declension table of ātmaka

Deva

MasculineSingularDualPlural
Nominativeātmakaḥ ātmakau ātmakāḥ
Vocativeātmaka ātmakau ātmakāḥ
Accusativeātmakam ātmakau ātmakān
Instrumentalātmakena ātmakābhyām ātmakaiḥ ātmakebhiḥ
Dativeātmakāya ātmakābhyām ātmakebhyaḥ
Ablativeātmakāt ātmakābhyām ātmakebhyaḥ
Genitiveātmakasya ātmakayoḥ ātmakānām
Locativeātmake ātmakayoḥ ātmakeṣu

Compound ātmaka -

Adverb -ātmakam -ātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria