सुबन्तावली आत्मज

Roma

पुमान्एकद्विबहु
प्रथमाआत्मजः आत्मजौ आत्मजाः
सम्बोधनम्आत्मज आत्मजौ आत्मजाः
द्वितीयाआत्मजम् आत्मजौ आत्मजान्
तृतीयाआत्मजेन आत्मजाभ्याम् आत्मजैः आत्मजेभिः
चतुर्थीआत्मजाय आत्मजाभ्याम् आत्मजेभ्यः
पञ्चमीआत्मजात् आत्मजाभ्याम् आत्मजेभ्यः
षष्ठीआत्मजस्य आत्मजयोः आत्मजानाम्
सप्तमीआत्मजे आत्मजयोः आत्मजेषु

समास आत्मज

अव्यय ॰आत्मजम् ॰आत्मजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria