सुबन्तावली ?आत्महन्

Roma

पुमान्एकद्विबहु
प्रथमाआत्महा आत्महनौ आत्महनः
सम्बोधनम्आत्महन् आत्महनौ आत्महनः
द्वितीयाआत्महनम् आत्महनौ आत्मघ्नः
तृतीयाआत्मघ्ना आत्महभ्याम् आत्महभिः
चतुर्थीआत्मघ्ने आत्महभ्याम् आत्महभ्यः
पञ्चमीआत्मघ्नः आत्महभ्याम् आत्महभ्यः
षष्ठीआत्मघ्नः आत्मघ्नोः आत्मघ्नाम्
सप्तमीआत्महनि आत्मघ्नि आत्मघ्नोः आत्महसु

अव्यय ॰आत्महनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria