Declension table of ātmaguptā

Deva

FeminineSingularDualPlural
Nominativeātmaguptā ātmagupte ātmaguptāḥ
Vocativeātmagupte ātmagupte ātmaguptāḥ
Accusativeātmaguptām ātmagupte ātmaguptāḥ
Instrumentalātmaguptayā ātmaguptābhyām ātmaguptābhiḥ
Dativeātmaguptāyai ātmaguptābhyām ātmaguptābhyaḥ
Ablativeātmaguptāyāḥ ātmaguptābhyām ātmaguptābhyaḥ
Genitiveātmaguptāyāḥ ātmaguptayoḥ ātmaguptānām
Locativeātmaguptāyām ātmaguptayoḥ ātmaguptāsu

Adverb -ātmaguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria