Declension table of ātmaguṇa

Deva

NeuterSingularDualPlural
Nominativeātmaguṇam ātmaguṇe ātmaguṇāni
Vocativeātmaguṇa ātmaguṇe ātmaguṇāni
Accusativeātmaguṇam ātmaguṇe ātmaguṇāni
Instrumentalātmaguṇena ātmaguṇābhyām ātmaguṇaiḥ
Dativeātmaguṇāya ātmaguṇābhyām ātmaguṇebhyaḥ
Ablativeātmaguṇāt ātmaguṇābhyām ātmaguṇebhyaḥ
Genitiveātmaguṇasya ātmaguṇayoḥ ātmaguṇānām
Locativeātmaguṇe ātmaguṇayoḥ ātmaguṇeṣu

Compound ātmaguṇa -

Adverb -ātmaguṇam -ātmaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria