सुबन्तावली ?आत्मभवायन

Roma

पुमान्एकद्विबहु
प्रथमाआत्मभवायनः आत्मभवायनौ आत्मभवायनाः
सम्बोधनम्आत्मभवायन आत्मभवायनौ आत्मभवायनाः
द्वितीयाआत्मभवायनम् आत्मभवायनौ आत्मभवायनान्
तृतीयाआत्मभवायनेन आत्मभवायनाभ्याम् आत्मभवायनैः आत्मभवायनेभिः
चतुर्थीआत्मभवायनाय आत्मभवायनाभ्याम् आत्मभवायनेभ्यः
पञ्चमीआत्मभवायनात् आत्मभवायनाभ्याम् आत्मभवायनेभ्यः
षष्ठीआत्मभवायनस्य आत्मभवायनयोः आत्मभवायनानाम्
सप्तमीआत्मभवायने आत्मभवायनयोः आत्मभवायनेषु

समास आत्मभवायन

अव्यय ॰आत्मभवायनम् ॰आत्मभवायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria