Declension table of ātmabandhu

Deva

MasculineSingularDualPlural
Nominativeātmabandhuḥ ātmabandhū ātmabandhavaḥ
Vocativeātmabandho ātmabandhū ātmabandhavaḥ
Accusativeātmabandhum ātmabandhū ātmabandhūn
Instrumentalātmabandhunā ātmabandhubhyām ātmabandhubhiḥ
Dativeātmabandhave ātmabandhubhyām ātmabandhubhyaḥ
Ablativeātmabandhoḥ ātmabandhubhyām ātmabandhubhyaḥ
Genitiveātmabandhoḥ ātmabandhvoḥ ātmabandhūnām
Locativeātmabandhau ātmabandhvoḥ ātmabandhuṣu

Compound ātmabandhu -

Adverb -ātmabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria