Declension table of ?ātmārthā

Deva

FeminineSingularDualPlural
Nominativeātmārthā ātmārthe ātmārthāḥ
Vocativeātmārthe ātmārthe ātmārthāḥ
Accusativeātmārthām ātmārthe ātmārthāḥ
Instrumentalātmārthayā ātmārthābhyām ātmārthābhiḥ
Dativeātmārthāyai ātmārthābhyām ātmārthābhyaḥ
Ablativeātmārthāyāḥ ātmārthābhyām ātmārthābhyaḥ
Genitiveātmārthāyāḥ ātmārthayoḥ ātmārthānām
Locativeātmārthāyām ātmārthayoḥ ātmārthāsu

Adverb -ātmārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria