Declension table of ?ātmāpahāriṇī

Deva

FeminineSingularDualPlural
Nominativeātmāpahāriṇī ātmāpahāriṇyau ātmāpahāriṇyaḥ
Vocativeātmāpahāriṇi ātmāpahāriṇyau ātmāpahāriṇyaḥ
Accusativeātmāpahāriṇīm ātmāpahāriṇyau ātmāpahāriṇīḥ
Instrumentalātmāpahāriṇyā ātmāpahāriṇībhyām ātmāpahāriṇībhiḥ
Dativeātmāpahāriṇyai ātmāpahāriṇībhyām ātmāpahāriṇībhyaḥ
Ablativeātmāpahāriṇyāḥ ātmāpahāriṇībhyām ātmāpahāriṇībhyaḥ
Genitiveātmāpahāriṇyāḥ ātmāpahāriṇyoḥ ātmāpahāriṇīnām
Locativeātmāpahāriṇyām ātmāpahāriṇyoḥ ātmāpahāriṇīṣu

Compound ātmāpahāriṇi - ātmāpahāriṇī -

Adverb -ātmāpahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria