Declension table of ?ātivas

Deva

MasculineSingularDualPlural
Nominativeātivān ātivāṃsau ātivāṃsaḥ
Vocativeātivan ātivāṃsau ātivāṃsaḥ
Accusativeātivāṃsam ātivāṃsau ātuṣaḥ
Instrumentalātuṣā ātivadbhyām ātivadbhiḥ
Dativeātuṣe ātivadbhyām ātivadbhyaḥ
Ablativeātuṣaḥ ātivadbhyām ātivadbhyaḥ
Genitiveātuṣaḥ ātuṣoḥ ātuṣām
Locativeātuṣi ātuṣoḥ ātivatsu

Compound ātivat -

Adverb -ātivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria