Declension table of ?ātisvāyana

Deva

NeuterSingularDualPlural
Nominativeātisvāyanam ātisvāyane ātisvāyanāni
Vocativeātisvāyana ātisvāyane ātisvāyanāni
Accusativeātisvāyanam ātisvāyane ātisvāyanāni
Instrumentalātisvāyanena ātisvāyanābhyām ātisvāyanaiḥ
Dativeātisvāyanāya ātisvāyanābhyām ātisvāyanebhyaḥ
Ablativeātisvāyanāt ātisvāyanābhyām ātisvāyanebhyaḥ
Genitiveātisvāyanasya ātisvāyanayoḥ ātisvāyanānām
Locativeātisvāyane ātisvāyanayoḥ ātisvāyaneṣu

Compound ātisvāyana -

Adverb -ātisvāyanam -ātisvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria