Declension table of ?ātiraścīna

Deva

MasculineSingularDualPlural
Nominativeātiraścīnaḥ ātiraścīnau ātiraścīnāḥ
Vocativeātiraścīna ātiraścīnau ātiraścīnāḥ
Accusativeātiraścīnam ātiraścīnau ātiraścīnān
Instrumentalātiraścīnena ātiraścīnābhyām ātiraścīnaiḥ ātiraścīnebhiḥ
Dativeātiraścīnāya ātiraścīnābhyām ātiraścīnebhyaḥ
Ablativeātiraścīnāt ātiraścīnābhyām ātiraścīnebhyaḥ
Genitiveātiraścīnasya ātiraścīnayoḥ ātiraścīnānām
Locativeātiraścīne ātiraścīnayoḥ ātiraścīneṣu

Compound ātiraścīna -

Adverb -ātiraścīnam -ātiraścīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria