Declension table of ?ātharvaṇikā

Deva

FeminineSingularDualPlural
Nominativeātharvaṇikā ātharvaṇike ātharvaṇikāḥ
Vocativeātharvaṇike ātharvaṇike ātharvaṇikāḥ
Accusativeātharvaṇikām ātharvaṇike ātharvaṇikāḥ
Instrumentalātharvaṇikayā ātharvaṇikābhyām ātharvaṇikābhiḥ
Dativeātharvaṇikāyai ātharvaṇikābhyām ātharvaṇikābhyaḥ
Ablativeātharvaṇikāyāḥ ātharvaṇikābhyām ātharvaṇikābhyaḥ
Genitiveātharvaṇikāyāḥ ātharvaṇikayoḥ ātharvaṇikānām
Locativeātharvaṇikāyām ātharvaṇikayoḥ ātharvaṇikāsu

Adverb -ātharvaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria