सुबन्तावली आथर्वण

Roma

पुमान्एकद्विबहु
प्रथमाआथर्वणः आथर्वणौ आथर्वणाः
सम्बोधनम्आथर्वण आथर्वणौ आथर्वणाः
द्वितीयाआथर्वणम् आथर्वणौ आथर्वणान्
तृतीयाआथर्वणेन आथर्वणाभ्याम् आथर्वणैः आथर्वणेभिः
चतुर्थीआथर्वणाय आथर्वणाभ्याम् आथर्वणेभ्यः
पञ्चमीआथर्वणात् आथर्वणाभ्याम् आथर्वणेभ्यः
षष्ठीआथर्वणस्य आथर्वणयोः आथर्वणानाम्
सप्तमीआथर्वणे आथर्वणयोः आथर्वणेषु

समास आथर्वण

अव्यय ॰आथर्वणम् ॰आथर्वणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria