Declension table of ?ātatā

Deva

FeminineSingularDualPlural
Nominativeātatā ātate ātatāḥ
Vocativeātate ātate ātatāḥ
Accusativeātatām ātate ātatāḥ
Instrumentalātatayā ātatābhyām ātatābhiḥ
Dativeātatāyai ātatābhyām ātatābhyaḥ
Ablativeātatāyāḥ ātatābhyām ātatābhyaḥ
Genitiveātatāyāḥ ātatayoḥ ātatānām
Locativeātatāyām ātatayoḥ ātatāsu

Adverb -ātatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria