Declension table of ātata

Deva

NeuterSingularDualPlural
Nominativeātatam ātate ātatāni
Vocativeātata ātate ātatāni
Accusativeātatam ātate ātatāni
Instrumentalātatena ātatābhyām ātataiḥ
Dativeātatāya ātatābhyām ātatebhyaḥ
Ablativeātatāt ātatābhyām ātatebhyaḥ
Genitiveātatasya ātatayoḥ ātatānām
Locativeātate ātatayoḥ ātateṣu

Compound ātata -

Adverb -ātatam -ātatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria