सुबन्तावली ?आतप्य

Roma

पुमान्एकद्विबहु
प्रथमाआतप्यः आतप्यौ आतप्याः
सम्बोधनम्आतप्य आतप्यौ आतप्याः
द्वितीयाआतप्यम् आतप्यौ आतप्यान्
तृतीयाआतप्येन आतप्याभ्याम् आतप्यैः आतप्येभिः
चतुर्थीआतप्याय आतप्याभ्याम् आतप्येभ्यः
पञ्चमीआतप्यात् आतप्याभ्याम् आतप्येभ्यः
षष्ठीआतप्यस्य आतप्ययोः आतप्यानाम्
सप्तमीआतप्ये आतप्ययोः आतप्येषु

समास आतप्य

अव्यय ॰आतप्यम् ॰आतप्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria