सुबन्तावली ?आतपवत्

Roma

पुमान्एकद्विबहु
प्रथमाआतपवान् आतपवन्तौ आतपवन्तः
सम्बोधनम्आतपवन् आतपवन्तौ आतपवन्तः
द्वितीयाआतपवन्तम् आतपवन्तौ आतपवतः
तृतीयाआतपवता आतपवद्भ्याम् आतपवद्भिः
चतुर्थीआतपवते आतपवद्भ्याम् आतपवद्भ्यः
पञ्चमीआतपवतः आतपवद्भ्याम् आतपवद्भ्यः
षष्ठीआतपवतः आतपवतोः आतपवताम्
सप्तमीआतपवति आतपवतोः आतपवत्सु

समास आतपवत्

अव्यय ॰आतपवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria