सुबन्तावली ?आतपवारण

Roma

नपुंसकम्एकद्विबहु
प्रथमाआतपवारणम् आतपवारणे आतपवारणानि
सम्बोधनम्आतपवारण आतपवारणे आतपवारणानि
द्वितीयाआतपवारणम् आतपवारणे आतपवारणानि
तृतीयाआतपवारणेन आतपवारणाभ्याम् आतपवारणैः
चतुर्थीआतपवारणाय आतपवारणाभ्याम् आतपवारणेभ्यः
पञ्चमीआतपवारणात् आतपवारणाभ्याम् आतपवारणेभ्यः
षष्ठीआतपवारणस्य आतपवारणयोः आतपवारणानाम्
सप्तमीआतपवारणे आतपवारणयोः आतपवारणेषु

समास आतपवारण

अव्यय ॰आतपवारणम् ॰आतपवारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria