Declension table of ātapa

Deva

MasculineSingularDualPlural
Nominativeātapaḥ ātapau ātapāḥ
Vocativeātapa ātapau ātapāḥ
Accusativeātapam ātapau ātapān
Instrumentalātapena ātapābhyām ātapaiḥ ātapebhiḥ
Dativeātapāya ātapābhyām ātapebhyaḥ
Ablativeātapāt ātapābhyām ātapebhyaḥ
Genitiveātapasya ātapayoḥ ātapānām
Locativeātape ātapayoḥ ātapeṣu

Compound ātapa -

Adverb -ātapam -ātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria