Declension table of ?āsvanitā

Deva

FeminineSingularDualPlural
Nominativeāsvanitā āsvanite āsvanitāḥ
Vocativeāsvanite āsvanite āsvanitāḥ
Accusativeāsvanitām āsvanite āsvanitāḥ
Instrumentalāsvanitayā āsvanitābhyām āsvanitābhiḥ
Dativeāsvanitāyai āsvanitābhyām āsvanitābhyaḥ
Ablativeāsvanitāyāḥ āsvanitābhyām āsvanitābhyaḥ
Genitiveāsvanitāyāḥ āsvanitayoḥ āsvanitānām
Locativeāsvanitāyām āsvanitayoḥ āsvanitāsu

Adverb -āsvanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria