सुबन्तावली ?आस्वदवती

Roma

स्त्रीएकद्विबहु
प्रथमाआस्वदवती आस्वदवत्यौ आस्वदवत्यः
सम्बोधनम्आस्वदवति आस्वदवत्यौ आस्वदवत्यः
द्वितीयाआस्वदवतीम् आस्वदवत्यौ आस्वदवतीः
तृतीयाआस्वदवत्या आस्वदवतीभ्याम् आस्वदवतीभिः
चतुर्थीआस्वदवत्यै आस्वदवतीभ्याम् आस्वदवतीभ्यः
पञ्चमीआस्वदवत्याः आस्वदवतीभ्याम् आस्वदवतीभ्यः
षष्ठीआस्वदवत्याः आस्वदवत्योः आस्वदवतीनाम्
सप्तमीआस्वदवत्याम् आस्वदवत्योः आस्वदवतीषु

समास आस्वदवति आस्वदवती

अव्यय ॰आस्वदवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria