Declension table of ?āsvādā

Deva

FeminineSingularDualPlural
Nominativeāsvādā āsvāde āsvādāḥ
Vocativeāsvāde āsvāde āsvādāḥ
Accusativeāsvādām āsvāde āsvādāḥ
Instrumentalāsvādayā āsvādābhyām āsvādābhiḥ
Dativeāsvādāyai āsvādābhyām āsvādābhyaḥ
Ablativeāsvādāyāḥ āsvādābhyām āsvādābhyaḥ
Genitiveāsvādāyāḥ āsvādayoḥ āsvādānām
Locativeāsvādāyām āsvādayoḥ āsvādāsu

Adverb -āsvādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria