Declension table of ?āsuri

Deva

MasculineSingularDualPlural
Nominativeāsuriḥ āsurī āsurayaḥ
Vocativeāsure āsurī āsurayaḥ
Accusativeāsurim āsurī āsurīn
Instrumentalāsuriṇā āsuribhyām āsuribhiḥ
Dativeāsuraye āsuribhyām āsuribhyaḥ
Ablativeāsureḥ āsuribhyām āsuribhyaḥ
Genitiveāsureḥ āsuryoḥ āsurīṇām
Locativeāsurau āsuryoḥ āsuriṣu

Compound āsuri -

Adverb -āsuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria