Declension table of ?āstāyana

Deva

NeuterSingularDualPlural
Nominativeāstāyanam āstāyane āstāyanāni
Vocativeāstāyana āstāyane āstāyanāni
Accusativeāstāyanam āstāyane āstāyanāni
Instrumentalāstāyanena āstāyanābhyām āstāyanaiḥ
Dativeāstāyanāya āstāyanābhyām āstāyanebhyaḥ
Ablativeāstāyanāt āstāyanābhyām āstāyanebhyaḥ
Genitiveāstāyanasya āstāyanayoḥ āstāyanānām
Locativeāstāyane āstāyanayoḥ āstāyaneṣu

Compound āstāyana -

Adverb -āstāyanam -āstāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria