सुबन्तावली ?आस्रुपयस्

Roma

पुमान्एकद्विबहु
प्रथमाआस्रुपयान् आस्रुपयांसौ आस्रुपयांसः
सम्बोधनम्आस्रुपयन् आस्रुपयांसौ आस्रुपयांसः
द्वितीयाआस्रुपयांसम् आस्रुपयांसौ आस्रुपयसः
तृतीयाआस्रुपयसा आस्रुपयोभ्याम् आस्रुपयोभिः
चतुर्थीआस्रुपयसे आस्रुपयोभ्याम् आस्रुपयोभ्यः
पञ्चमीआस्रुपयसः आस्रुपयोभ्याम् आस्रुपयोभ्यः
षष्ठीआस्रुपयसः आस्रुपयसोः आस्रुपयसाम्
सप्तमीआस्रुपयसि आस्रुपयसोः आस्रुपयःसु

समास आस्रुपयस्

अव्यय ॰आस्रुपयस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria