Declension table of ?āskandita

Deva

NeuterSingularDualPlural
Nominativeāskanditam āskandite āskanditāni
Vocativeāskandita āskandite āskanditāni
Accusativeāskanditam āskandite āskanditāni
Instrumentalāskanditena āskanditābhyām āskanditaiḥ
Dativeāskanditāya āskanditābhyām āskanditebhyaḥ
Ablativeāskanditāt āskanditābhyām āskanditebhyaḥ
Genitiveāskanditasya āskanditayoḥ āskanditānām
Locativeāskandite āskanditayoḥ āskanditeṣu

Compound āskandita -

Adverb -āskanditam -āskanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria