Declension table of āskandin

Deva

NeuterSingularDualPlural
Nominativeāskandi āskandinī āskandīni
Vocativeāskandin āskandi āskandinī āskandīni
Accusativeāskandi āskandinī āskandīni
Instrumentalāskandinā āskandibhyām āskandibhiḥ
Dativeāskandine āskandibhyām āskandibhyaḥ
Ablativeāskandinaḥ āskandibhyām āskandibhyaḥ
Genitiveāskandinaḥ āskandinoḥ āskandinām
Locativeāskandini āskandinoḥ āskandiṣu

Compound āskandi -

Adverb -āskandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria