Declension table of ?āskandā

Deva

FeminineSingularDualPlural
Nominativeāskandā āskande āskandāḥ
Vocativeāskande āskande āskandāḥ
Accusativeāskandām āskande āskandāḥ
Instrumentalāskandayā āskandābhyām āskandābhiḥ
Dativeāskandāyai āskandābhyām āskandābhyaḥ
Ablativeāskandāyāḥ āskandābhyām āskandābhyaḥ
Genitiveāskandāyāḥ āskandayoḥ āskandānām
Locativeāskandāyām āskandayoḥ āskandāsu

Adverb -āskandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria