Declension table of āskanda

Deva

NeuterSingularDualPlural
Nominativeāskandam āskande āskandāni
Vocativeāskanda āskande āskandāni
Accusativeāskandam āskande āskandāni
Instrumentalāskandena āskandābhyām āskandaiḥ
Dativeāskandāya āskandābhyām āskandebhyaḥ
Ablativeāskandāt āskandābhyām āskandebhyaḥ
Genitiveāskandasya āskandayoḥ āskandānām
Locativeāskande āskandayoḥ āskandeṣu

Compound āskanda -

Adverb -āskandam -āskandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria