Declension table of ?āsivas

Deva

MasculineSingularDualPlural
Nominativeāsivān āsivāṃsau āsivāṃsaḥ
Vocativeāsivan āsivāṃsau āsivāṃsaḥ
Accusativeāsivāṃsam āsivāṃsau āsuṣaḥ
Instrumentalāsuṣā āsivadbhyām āsivadbhiḥ
Dativeāsuṣe āsivadbhyām āsivadbhyaḥ
Ablativeāsuṣaḥ āsivadbhyām āsivadbhyaḥ
Genitiveāsuṣaḥ āsuṣoḥ āsuṣām
Locativeāsuṣi āsuṣoḥ āsivatsu

Compound āsivat -

Adverb -āsivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria