Declension table of ?āsitavya

Deva

NeuterSingularDualPlural
Nominativeāsitavyam āsitavye āsitavyāni
Vocativeāsitavya āsitavye āsitavyāni
Accusativeāsitavyam āsitavye āsitavyāni
Instrumentalāsitavyena āsitavyābhyām āsitavyaiḥ
Dativeāsitavyāya āsitavyābhyām āsitavyebhyaḥ
Ablativeāsitavyāt āsitavyābhyām āsitavyebhyaḥ
Genitiveāsitavyasya āsitavyayoḥ āsitavyānām
Locativeāsitavye āsitavyayoḥ āsitavyeṣu

Compound āsitavya -

Adverb -āsitavyam -āsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria